Sri Saranagathi Gadyam- Srimushnam Srimath Andavan Rendered

Поделиться
HTML-код
  • Опубликовано: 29 мар 2025
  • On the panguni utthiram day, Lord RanganAtha (naMperumAL) appears along with our mAthA pirAtti Sri RanganAyaki thAyAr and on only this day, one can have this sEtthi sEvai (darshan of Divya dampathi together) in a year. Let us meditate on the Lotus feet of Sriya:pathi Sri Rangantha and surrender to Them and on this day, Our YathirAjar Sri Bhagawadh Ramanujamuni was self- lost in the all-auspicious ambience pervading the Mandapam and indicted the three prose prayers- SaraNAgatiGadyam, Sri Ranga Gadyam and Sri VaikunTa Gadyam, when he witnessed the Graceful Most Compassionate Divya Dampathi’s Serthi Sevai.
    Ramanujacharya - the most unparalleled Acharya saarabhouman burst out with these emotional out pourings Gadya trayam (3 gadyas) on the day of Panguni Utthiram. Ramanjuacharya’s wonderful prose version of Saranagati (Self surrender) or Prapatti finds itself an ecstatic expression in his Saranagati gadyam. It is a dialogue of communion with God in which the soul of Ramanuja voices forth its innermost aspirations calling forth from the depths of his consciouslness a response from his Lord Sri Ranganathan an assurance to His devotee- an ardent most endearing devotee- Sri Ramanuja. For an eternal joy of kainkarya (service) and live with contentment and bliss (athasthvam thattvatthO majnAna prApthishu nissamSaya: sukhamAsva..)
    This gadya gives us a sense of assurance, certainty. The intense love, plea, fervor of the human soul throbbing with deep love and surrender to the SarvEshwaran Sri Ranganathan (ParamAthmA) is not found elsewhere in our scriptures or in any other sreesukthis. The prose version adds beauty to this plea. The theme of the gadya is the consummation devoutly wished for by every true and sincere devotee.
    In Saranagati Gadya Ramanuja pays homage to Lord Ranagnatha and prays to Him to accept him as one who has surrendered himself to His Lotus Feet completely to perform eternal service at His Lotus Feet. He praises the Lord as One who is entirely free of all imperfections (akhilahEya pratyaneeka); who is the abode of all that is auspiciousness (KalyANaikathAna); who is uniquely different from things that one sees around him (svetharasamasthavasthu vilakshaNa) and whose nature is constituted of knowledge and bliss (jnAnandhaika swaroopa). He has form - which is a treasure of qualities like unsurpassed efflugence, beauty, fragrance, softness, grace and youth (nithya, niravadhya, niradisaya, aujvalya, sowndharya, sowgandhya, sowkumArya, lAvaNya, yowvanAdhya anantha guNa niDhi dhivya rUpa).
    Courtesy:Writeup By : Sri Madhavakkannan

Комментарии • 62

  • @ramanarayanan8275
    @ramanarayanan8275 Месяц назад +1

    Acharyan thiruvadigale saranam Srimushnam periyandavan swami thiruvadigale saranam🌹🌹🌹🌹🙏🙏🙏🙏🙏

  • @SrinivasSharma-rd1rq
    @SrinivasSharma-rd1rq Год назад +1

    Anyone hearing this in panguni uttaram day?.............

  • @hragnihomerecords
    @hragnihomerecords 5 лет назад +13

    ॥ śrīmate rāmānujāya namaḥ ॥
    ॥ śaraṇāgati gadyam ॥
    yo nityamacyuta padāmbuja yugmarukma-
    vyāmohatastaditarāṇi tṛṇāya mene ।
    asmad guror bhagavato'sya dayaika sindhoḥ
    rāmānujasya caraṇau śaraṇaṃ prapadye ॥
    vande vedānta karpūra cāmīkara karaṇḍakam
    rāmānujārya māryāṇāṃ cūḍāmaṇi maharniśam ॥
    śrī raṅganāyi kā rāmānuja saṃvādaḥ ॥
    śrīrāmānujaḥ
    bhagavan nārāyaṇābhimatānurūpa svarūparūpa guṇa vibhava
    aiśvarya śīlā dyana vadhikātiśaya asaṅkhyeya kalyāṇaguṇagaṇāṃ padmavanālayāṃ
    bhagavatīṃ śriyaṃ devīṃ nityānapāyinīṃ niravadyāṃ devadeva divyamahiṣīṃ
    akhila jagan mātaram asman mātarama śaraṇya śaraṇyā mananyaśaraṇaḥ
    śaraṇamahaṃ prapadye ॥
    pāramārthika bhagavac caraṇāravindayugaḷa
    aikāntikātyantika parabhakti parajñāna
    parama bhaktikṛta paripūrṇāna varata nitya viśadatama ananya prayojana
    anavadhikātiśaya priya bhagavad anubhavajanita anavadhikātiśaya prītikārita
    aśeṣā vasthocita aśeṣa śeṣataikaratirūpa nitya kaiṅkarya prāptyapekṣayā
    pāramārthikī bhagavac caraṇāravinda śaraṇāgatiḥ
    yathāvasthitā aviratā'stu me ॥
    śrīraṅganāyikā
    astu te । tayaiva sarvaṃ sampatsyate ॥
    ॥ śrī raṅganātha rāmānuja saṃvādaḥ ॥
    śrīrāmānujaḥ
    akhila heya pratyanīka kalyāṇaikatāna ! svetara samasta vastu vilakṣaṇa
    ananta jñānā nandaika svarūpa ! svābhimatānurūpa ekarūpa acintya divyādbhuta
    nityaniravadya niratiśaya aujj valya saundarya saugandhya saukumārya lāvaṇya
    yauvanādyananta guṇanidhi divyarūpa !
    svābhā vikānavadhikātiśaya jñāna balaiśvarya vīrya śakti tejas sauśīlya
    vātsalya mārdava ārjava sauhārda sāmya kāruṇya mādhurya gāmbhīrya audārya
    cāturya sthairya dhairya śaurya parākrama satyakāma satyasaṅkalpa kṛtitva
    kṛta jñatādya saṅkhyeya kalyāṇa guṇa gaṇau ghamahārṇava !
    svocita vividha vicitrānantāś carya nitya niravadya nirati śaya sugandha
    nirati śaya sukhas parśaniratiśaya ujjvalya kirīṭa makuṭa cūḍāvataṃsa
    makara kuṇḍala graiveyakahārakeyūrakaṭaka śrīvatsa kaustubha muktā dāmodara bandhana
    pītāmbara kāñcī guṇa nūpurādya parimita divyabhūṣaṇa !
    svānurūpa acintya śakti śaṅkhacakra gadā si śārṅgādya saṅkhyeya nitya niravadya
    nirati śaya kalyāṇa divyāyudha !
    svābhimata nitya niravadyānurūpa svarūpa rūpaguṇa vibhavaiśvarya
    śīlādyana vadhikātiśayā saṅkhyeya kalyāṇa guṇa gaṇa śrī vallabha !
    evam. bhūta. bhūminī. ḷānāyaka !
    svacchandānuvarti. svarūpa. sthiti. pravṛttibhedā. śeṣa śeṣatai karatirūpa
    nitya. niravadya niratiśayajñāna. kriyaiścaryādyananta. kalyāṇa. guṇa. gaṇa
    śeṣa. śeṣāśana. garuḍa. pramukhanānāvidh. ānanta. parijana. paricārikā. paricarita
    caraṇayugaḷa !
    paramayogi. vāṅmanasā'. paricchedya. svarūpa. svabhāva. svābhimata
    vividha. vicitrānanta. bhogya. bhogo. pakaraṇa. bhogasthānasamṛddh. ānantāścaryā-
    nanta. mahā. vibhavānanta. parimāṇa. nitya. niravadya. niratiśaya. śrī. vaikuṇṭhanātha !
    sva saṅkalpānuvidhāyi svarūpa. sthiti. pravṛtti
    sva śeṣataikasva. bhāva prakṛti puruṣa
    kālātmaka vividha vicitrānanta bhogya bhoktṛvarga bhogopakaraṇa
    bhogasthānarūpa nikhila. jagadudaya vibhava layalīla !
    satyakāma! satyasaṅkalpa ! parabrahmabhūta ! puruṣottama mahāvibhūte !
    śrīman! nārāyaṇa! vaikuṇṭhanātha !
    apāra. kāruṇya sauśīlya vātsalya audārya aiśvarya saundarya mahodadhe !
    anālocita. viśeṣa aśeṣa. lokaśaraṇya ! praṇatārtihara !
    āśrita. vātsalyaika. jaladhe! anavarata. vidita nikhila. bhūta. jātayāthātmya!
    aśeṣa. carācara. bhūta nikhila. niyamananirata! aśeṣa. cidacidvastu. śeṣibhūta!
    nikhila. jagadādhāra! akhila. jagatsvāmin! asmatsvāmin! satyakāma!
    satya. saṅkalpa! sakaletara. vilakṣaṇa! arthikalpaka! āpatsakha! śrīman!
    nārāyaṇa! aśaraṇya. śaraṇya! ananyaśaraṇaḥ
    tvat. pādāra. vindayugaḷaṃ śaraṇamahaṃ prapadye ॥
    atra dvaya(manusandeya)m ।
    ``pitaraṃ mātaraṃ dārān putrān bandhūn sakhīn gurūn ।
    ratnāni dhanadhānyāni kṣetrāṇi ca gṛhāṇi ca ॥
    sarva. dharmāṃśca santyajya sarva. kāmāṃśca sākṣarān ।
    lokavikrāntacaraṇau śaraṇaṃ te'vrajaṃ vibho! ॥ ''
    ``tvameva mātā ca pitā tvameva tvameva bandhuśca gurustvameva ।
    tvameva vidyā draviṇaṃ tvameva tvameva sarvaṃ mama devadeva ॥
    pitā'si lokasya carācarasya tvamasya pūjyaśca gururgarīyān ।
    na tvatsamo'styabhyadhikaḥ kuto'nyo lokatraye'pyapratimaprabhāva ! ॥ ''
    ``tasmāt praṇamya praṇidhāya kāyaṃ prasādaye tvāmahamīśamīḍyam ।
    piteva putrasya sakheva sakhyuḥ priyaḥ priyāyārhasi deva soḍhum ॥ ''
    mano. vākkāyairanādikāla. pravṛtta ananta akṛtya karaṇa
    kṛtyā. karaṇa bhagavada. pacāra
    bhāgavatāpacāra asahyāpacārarūpa nānāvidha anantāpacārān
    ārabdhakāryān, anārabdha kāryān, kṛtān, kriyamāṇān, kariṣyamāṇāṃśca
    sarvān aśeṣataḥ kṣamasva ।
    anādikāla. pravṛtta. viparīta. jñānaṃ, ātma. viṣayaṃ kṛtsna. jagad. viṣayaṃ ca,
    viparīta. vṛttaṃ ca aśeṣa. viṣayaṃ,
    adyāpi vartamānaṃ vartiṣyamāṇaṃ ca sarvaṃ kṣamasva ॥
    madīyānādi. karma. pravāha. pravṛttāṃ, bhagavat. svarūpa. tirodhānakarīṃ,
    viparīta. jñāna. jananīṃ, svaviṣayā. yāśca bhogya. buddher. jananīṃ,
    dehendriyatvena ??
    bhogyatvena sūkṣma. rūpeṇa ca avasthitāṃ, daivīṃ guṇamayīṃ māyāṃ,
    ``dāsabhūtaḥ śaraṇāgato'smi tavāsmi dāsaḥ, ''
    iti vaktāraṃ māṃ tāraya ।
    ``teṣāṃ jñānī nityayuktaḥ ekabhaktirviśiṣyate ।
    priyo hi jñānino'tyartha mahaṃ sa ca mama priyaḥ ॥
    udārāḥ sarva evaite jñānī tvātmaiva me matam ।
    āsthitaḥ sa hi yuktātmā māme. vān. uttamāṃ gatim ॥
    bahūnāṃ janmanāmante jñānavān māṃ prapadyate ।
    vāsudevaḥ sarvamiti sa mahātmā sudurlabhaḥ ॥''
    iti śloka. trayodita. jñāninaṃ māṃ kuruṣva ।
    ``puruṣaḥ sa paraḥ pārtha ! bhaktyā labhyastvananyayā '',
    ``bhaktyā tvananyayā śakyaḥ'', ``madbhaktiṃ labhate parām''
    iti sthānatrayodita. para bhakti yuktaṃ māṃ kuruṣva ।
    parabhakti para jñāna parama bhaktyekasva bhāvaṃ māṃ kuruṣva ।
    parabhakti parajñāna parama bhakti kṛta pari pūrṇā navarata nitya viśadatama
    ananya. prayojana anavadhikātiśaya priya bhagavadanubhavo'haṃ, tathāvidha
    bhagavad anubhava janita anavadhikātiśaya prītikārita aśeṣāvasthocita
    aśeṣa śeṣataikaratirūpa nityakiṅkaro bhavāni ।
    śrīraṅganāthaḥ
    evambhūta mat kaiṅkarya. prāptyupāyatayā avakḷpta. samasta. vastuvihīno'pi,
    ananta tad. virodhi. pāpākrānto 'pi, ananta madapacāra. yukto 'pi,
    ananta madīyāpacārayukto 'pi, ananta asahyāpacāra yukto 'pi,
    etatkārya. kāraṇa. bhūta anādi viparītāhaṅkāra vimūḍhātma. svabhāvo'pi,
    etadubhaya. kārya kāraṇa. bhūta anādi viparīta. vāsanā sambaddho'pi,
    etadanuguṇa prakṛti. viśeṣa. sambaddho'pi,
    etanmūla ādhyātmika ādhi. bhautika ādhi. daivika sukha. duḥkha taddhetu
    taditaropekṣaṇīya viṣayānubhava jñāna. saṅkocarūpa maccaraṇ āravinda. yugaḷa
    ekānti kātyantika para bhakti para jñāna parama. bhakti. vighna. pratihato'pi,
    yenakenāpi prakāreṇa dvayavaktā tvam,
    kevalaṃ madīyayaiva dayayā, niśśeṣavinaṣṭa
    sahetuka maccaraṇ āravindayugaḷa
    ekāntikātyantika parabhakti parajñāna
    parama bhakti. vighnaḥ, mat prasāda. labdha maccaraṇ. āravindayugaḷa ekāntikātyantika
    parabhakti para. jñāna paramabhaktiḥ, matprasādādeva sākṣātkṛta yathāvasthita
    matsvarūpa. rūpa. guṇa. vibhūti līlopakaraṇa. vistāraḥ, aparokṣa. siddha manniyāmyatā
    maddāsyaikara sātmasvabhāvātma. svarūpaḥ, madekānubhavaḥ, maddāsyaikapriyaḥ,
    paripūrṇāna. varata nitya viśadatama ananya. prayojana anavadhikātiśayapriya
    madanubhavastvaṃ tathāvidha mad. anubhava janita anavadhikātiśaya prītikārita
    aśeṣā vasthocita aśeṣa. śeṣataikaratirūpa nityakiṅkaro bhava ।
    evambhūto'si ।
    ādhyātmika ādhi. bhautika ādhi. daivika duḥkha vighnagandharahitastvaṃ
    dvayamarthānusandhānena saha sadaivaṃ vaktā yāvaccharīrapātaṃ
    atraiva śrīraṅge sukhamāsva ॥
    śarīrapātasamaye tu kevalaṃ madīyayaiva dayayā atiprabuddhaḥ, māmevāvalokayan,
    apracyuta pūrvasaṃskāramanorathaḥ, jīrṇamiva vastraṃ sukhena imāṃ prakṛtiṃ
    sthūlasūkṣmarūpāṃ visṛjya, tadānīmeva matprasādalabdha maccaraṇāravindayugaḷa
    ekāntikātyantika parabhakti parajñāna paramabhaktikṛta paripūrṇānavarata nitya
    viśadatama ananyaprayojana anavadhikātiśayapriya madanubhavastvaṃ tathāvidha
    madanubhavajanita anavadhikātiśaya prītikārita aśeṣāvasthocita
    aśeṣaśeṣataikaratirūpa nityakiṅkaro bhaviṣyasi ॥
    mā te'bhūdatra saṃśayaḥ ।
    ``anṛtaṃ noktapūrvaṃ me na ca vakṣye kadācana ।''
    ``rāmo dvirnābhibhāṣate ।''
    ``sakṛdeva prapannāya tavāsmīti ca yācate ।
    abhayaṃ sarvabhūtebhyo dadāmyetadvrataṃ mama ॥''
    ``sarvadharmān parityajya māmekaṃ śaraṇaṃ vraja ।
    ahaṃ tvā sarvapāpebhyo mokṣayiṣyāmi mā śucaḥ ॥''
    iti mayaiva hyuktam ।
    atastvaṃ tava tattvato madjñānadarśanaprāptiṣu niḥsaṃśayaḥ sukhamāsva ॥
    antyakāle smṛtiryātu tava kaiṅkaryakāritā ।
    tāmenāṃ bhagavannadya kriyāmāṇāṃ kuruṣva me ॥
    iti śrī bhagavadrāmānujaviracite gadyatrayaprabandhe śaraṇāgati gadyam ॥
    sarvaṃ śrīkṛṣṇārpaṇamastu

  • @pushparajagopalan8771
    @pushparajagopalan8771 Год назад

    Srimathe Ramanujaya Namaha 🙏🙏🙏

  • @Sriramramramram
    @Sriramramramram Месяц назад

    👌🙏👌

  • @shanthisrinivasan947
    @shanthisrinivasan947 Год назад +1

    அடியேன் நமஸ்காரம் ஸ்வாமி

  • @vasanthirajagopalan1032
    @vasanthirajagopalan1032 5 месяцев назад

    Srimathe Ramanujaya namaha. Srimathe Rangaramanuja mahadesikaya namaha.
    he

  • @amoghadhikari7100
    @amoghadhikari7100 3 года назад

    Adiyen Narayana Ramanuja Dasan. JAy Sriman Narayana. Srimate Ramanujaya Namaha

  • @ramaramaramahari866
    @ramaramaramahari866 11 месяцев назад

    Rama thankyou for informing about panguni uttaram 🙏

  • @glatha7888
    @glatha7888 2 года назад

    Acharyal thiruvadigale charanam

  • @ravipro
    @ravipro 3 года назад +2

    The divine voice reverbrates our mind and senses and draws towards the higher plane. Goosebumps. Jai Sriman Narayana.

  • @narayanandesika8097
    @narayanandesika8097 8 месяцев назад

    Saran am Ramanuja

  • @sudharshanmur
    @sudharshanmur 5 лет назад +2

    Om Namo Narayanaya...Srimathe Ramanujaya Namah...Srimathe Vedantadesikaya Namah...🌺🌺🌺

  • @ranganathan395
    @ranganathan395 3 года назад

    பரம பாக்யம் ஸ்வாமி .

  • @hragnihomerecords
    @hragnihomerecords 5 лет назад +15

    I have posted the full Lyrics for Everybody’s convenience. A small contribution of sahaayam from my side. God Bless Us All

  • @bremaramaswamy3485
    @bremaramaswamy3485 3 года назад

    Srimathe Rangaramanuja Mahadesikaya Namaha.

  • @radhakannan1457
    @radhakannan1457 4 года назад +1

    நன்றி நன்றி நன்றி

  • @perumals1283
    @perumals1283 4 года назад +1

    அடியேன் பெரும்மாள்ராமநுஜதேஸிகதாஸன்:நமஸ்காரம்:💐ஶ்ரீமதேஶ்ரீரங்கராமநுஜமாஹாதேஸிகாயநம:ஶ்ரீமதேஶ்ரீவராகமாஹாதேஸிகாயநம:💐

  • @sriramr1873
    @sriramr1873 4 года назад +1

    Humble pranams to thy lotus feet of srimad acharyan..harerama harekrishna lokha samastha sukinho bavanthu thanks adiyen

  • @raghavansrinivasa8089
    @raghavansrinivasa8089 2 года назад

    Aachaaryan thiruvadigale charanam 🙏🙏🙇🏻

  • @chitrakriahnan6020
    @chitrakriahnan6020 2 года назад

    Yes

  • @vasudevankrishnamachari5613
    @vasudevankrishnamachari5613 4 года назад +1

    Reverberating in my ears for long
    Time.what a metallic Voice
    Clear cut presentation
    I am blessed to have the
    Swami as my Guru

  • @vyjayanthim.c.9935
    @vyjayanthim.c.9935 2 года назад

    🙏🙏🙏🙏🙏

  • @NarayanaTheUltimate
    @NarayanaTheUltimate 7 лет назад +5

    Srimathe Rangaramanuja Mahadesikaya Namaha
    Engum ULan en Andavan
    Engum ULan en Andavan
    Engum ULan en Andavan
    Engum ULan en Andavan
    En Andavan Athma Bandhu
    Shareeram paadaai paduthiyadhO swAmi?
    Novu saathindeera Swami?
    En paavatha neer yethindeera swAmi? Ennaley dhAney umakku indha gathi?
    Nadantha kaalgal nondhavO ?
    Kidandha Shareeram valithadho en Swami?
    Neer Pushpam madhri thirumEni Udayavar aachey
    Kosu kadichA kuda thangaadhey swami
    Enna vitutu poiteerey swami
    Idhu umakkey nyayamA?
    En ratham, narambu, uruppugal ellAm neer kodutha Pichai dhAnEy swami!
    Na irundhu enna prayojanam?
    Adiyen mosal puzhukka varappula kadantha enna vayalla kadantha enna?
    Andavan irundhirundhA ellorukkum nanmai aachey
    En uyirai edunthundu irundhirukkalaamey
    Anga umakku munnalaye poi kainkariyam Panna aayathama irundhiruppEnEy Swami!
    SriVaikuntathula ellarum sowkiyama? Sriman NArAyan Umma eduthundu Avan jollya irukkAnA?
    Engala azha vittutAnEy?
    Mannukulla poiteera? Ahalihillen endru SitA pirAtti madhri neerum bhuma Deviyoda ayikkiyam aayiteera?
    Enna vitutu poga umakku eppadi manasu vandhadhu?
    Adiyen ungal sothu seekiram kootindu pongo
    Srimathe Rangaramanuja Mahadesikaya Namaha

  • @ramaswamyramanujam5460
    @ramaswamyramanujam5460 3 года назад

    Acharyan thiruvadikale charanam 🙏🙏

    • @ramaramaramahari866
      @ramaramaramahari866 11 месяцев назад

      Rama please note charam means lotus feet
      Rama sharanam means shelter adaikalam

  • @adiyenramanujadasiacharyat6998
    @adiyenramanujadasiacharyat6998 4 года назад +1

    Ram 🙏

  • @narasimhacharikannan3622
    @narasimhacharikannan3622 8 лет назад +4

    Words are clear Sanskrit knowing people are blessed with it is not proper for me to comment on ANDAVAN swami's rendering but it is my happiness which prompted to comment. I apologize and seek pardon.

  • @paalmuruganantham1457
    @paalmuruganantham1457 3 года назад +2

    🙏🙏

  • @kannanrangaswamy724
    @kannanrangaswamy724 6 лет назад +5

    Acharyan thiruvadikale Saranam..Blessed to listen to this great Gathyam through the divine voice of Acharyan .

  • @ramanujanmurali3472
    @ramanujanmurali3472 3 года назад

    Srimadh anndava sawymi

  • @Kaalaantargata
    @Kaalaantargata 4 года назад +1

    Shree mathe Ramanujaya namaha💐

  • @vijayajagannathan8776
    @vijayajagannathan8776 4 года назад

    Acharyan thiruvadigale saranam

  • @raghurampundi5190
    @raghurampundi5190 4 года назад +2

    I'm blessed to hear

  • @sampathr2124
    @sampathr2124 8 лет назад +3

    Adiyen Thanyananen. Acharyans Thiruvadigale SaraNAm

  • @raghunandansrinivasan773
    @raghunandansrinivasan773 5 лет назад

    Thanks to Sri. Devanathan and Sri. Kannan for their noble effort. Rendering of the gadyam by Swamigal is so musical and clear! Blessed are we to listen to the gadyam! Acharya thiruvadigale sharanam, Swami thiruvadigale sharanam!

  • @raghavanss713
    @raghavanss713 4 года назад

    Thank you

  • @ramamanichakravarthi9955
    @ramamanichakravarthi9955 4 года назад

    Thankyou verymuch🙏🙏🦶🦶THIRUVADI CHARANAM🙏🙏🌱

    • @ramaramaramahari866
      @ramaramaramahari866 11 месяцев назад

      Rama charanam itself means thiruvadi
      Rama so v say sharanam means adaikalam shelter

  • @mldassmldass9615
    @mldassmldass9615 6 лет назад +1

    om namo narayanayanamaha

  • @mysorethirumalachar5264
    @mysorethirumalachar5264 6 лет назад

    SUNDERSWEET GATHYAM DIVINE GURUBHYO NAMONAMAHA CHARNAM

  • @chinky28
    @chinky28 7 лет назад

    namo sri ranga natha swamy sarnam

  • @prsrinivasan854
    @prsrinivasan854 8 лет назад

    Udayavar Thiruvadigale Saranam. Srinivasan.

  • @RazorDG
    @RazorDG 7 лет назад +2

    Amazing person

  • @pthoppae
    @pthoppae 3 года назад

    0:45 பெரிய பிராட்டி

  • @sclakshmilakshmi6258
    @sclakshmilakshmi6258 Год назад

    Acharyan Thiruvadigale saranam

  • @sourirajan6501
    @sourirajan6501 3 года назад

    🙏🙏🙏